Declension table of ?mahāvidyādīpakalpa

Deva

MasculineSingularDualPlural
Nominativemahāvidyādīpakalpaḥ mahāvidyādīpakalpau mahāvidyādīpakalpāḥ
Vocativemahāvidyādīpakalpa mahāvidyādīpakalpau mahāvidyādīpakalpāḥ
Accusativemahāvidyādīpakalpam mahāvidyādīpakalpau mahāvidyādīpakalpān
Instrumentalmahāvidyādīpakalpena mahāvidyādīpakalpābhyām mahāvidyādīpakalpaiḥ mahāvidyādīpakalpebhiḥ
Dativemahāvidyādīpakalpāya mahāvidyādīpakalpābhyām mahāvidyādīpakalpebhyaḥ
Ablativemahāvidyādīpakalpāt mahāvidyādīpakalpābhyām mahāvidyādīpakalpebhyaḥ
Genitivemahāvidyādīpakalpasya mahāvidyādīpakalpayoḥ mahāvidyādīpakalpānām
Locativemahāvidyādīpakalpe mahāvidyādīpakalpayoḥ mahāvidyādīpakalpeṣu

Compound mahāvidyādīpakalpa -

Adverb -mahāvidyādīpakalpam -mahāvidyādīpakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria