Declension table of ?mahāvidehā

Deva

FeminineSingularDualPlural
Nominativemahāvidehā mahāvidehe mahāvidehāḥ
Vocativemahāvidehe mahāvidehe mahāvidehāḥ
Accusativemahāvidehām mahāvidehe mahāvidehāḥ
Instrumentalmahāvidehayā mahāvidehābhyām mahāvidehābhiḥ
Dativemahāvidehāyai mahāvidehābhyām mahāvidehābhyaḥ
Ablativemahāvidehāyāḥ mahāvidehābhyām mahāvidehābhyaḥ
Genitivemahāvidehāyāḥ mahāvidehayoḥ mahāvidehānām
Locativemahāvidehāyām mahāvidehayoḥ mahāvidehāsu

Adverb -mahāvideham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria