Declension table of ?mahāvidagdhā

Deva

FeminineSingularDualPlural
Nominativemahāvidagdhā mahāvidagdhe mahāvidagdhāḥ
Vocativemahāvidagdhe mahāvidagdhe mahāvidagdhāḥ
Accusativemahāvidagdhām mahāvidagdhe mahāvidagdhāḥ
Instrumentalmahāvidagdhayā mahāvidagdhābhyām mahāvidagdhābhiḥ
Dativemahāvidagdhāyai mahāvidagdhābhyām mahāvidagdhābhyaḥ
Ablativemahāvidagdhāyāḥ mahāvidagdhābhyām mahāvidagdhābhyaḥ
Genitivemahāvidagdhāyāḥ mahāvidagdhayoḥ mahāvidagdhānām
Locativemahāvidagdhāyām mahāvidagdhayoḥ mahāvidagdhāsu

Adverb -mahāvidagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria