Declension table of ?mahāvidagdha

Deva

NeuterSingularDualPlural
Nominativemahāvidagdham mahāvidagdhe mahāvidagdhāni
Vocativemahāvidagdha mahāvidagdhe mahāvidagdhāni
Accusativemahāvidagdham mahāvidagdhe mahāvidagdhāni
Instrumentalmahāvidagdhena mahāvidagdhābhyām mahāvidagdhaiḥ
Dativemahāvidagdhāya mahāvidagdhābhyām mahāvidagdhebhyaḥ
Ablativemahāvidagdhāt mahāvidagdhābhyām mahāvidagdhebhyaḥ
Genitivemahāvidagdhasya mahāvidagdhayoḥ mahāvidagdhānām
Locativemahāvidagdhe mahāvidagdhayoḥ mahāvidagdheṣu

Compound mahāvidagdha -

Adverb -mahāvidagdham -mahāvidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria