Declension table of ?mahāvidagdha

Deva

MasculineSingularDualPlural
Nominativemahāvidagdhaḥ mahāvidagdhau mahāvidagdhāḥ
Vocativemahāvidagdha mahāvidagdhau mahāvidagdhāḥ
Accusativemahāvidagdham mahāvidagdhau mahāvidagdhān
Instrumentalmahāvidagdhena mahāvidagdhābhyām mahāvidagdhaiḥ mahāvidagdhebhiḥ
Dativemahāvidagdhāya mahāvidagdhābhyām mahāvidagdhebhyaḥ
Ablativemahāvidagdhāt mahāvidagdhābhyām mahāvidagdhebhyaḥ
Genitivemahāvidagdhasya mahāvidagdhayoḥ mahāvidagdhānām
Locativemahāvidagdhe mahāvidagdhayoḥ mahāvidagdheṣu

Compound mahāvidagdha -

Adverb -mahāvidagdham -mahāvidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria