Declension table of ?mahāvibhūti

Deva

NeuterSingularDualPlural
Nominativemahāvibhūti mahāvibhūtinī mahāvibhūtīni
Vocativemahāvibhūti mahāvibhūtinī mahāvibhūtīni
Accusativemahāvibhūti mahāvibhūtinī mahāvibhūtīni
Instrumentalmahāvibhūtinā mahāvibhūtibhyām mahāvibhūtibhiḥ
Dativemahāvibhūtine mahāvibhūtibhyām mahāvibhūtibhyaḥ
Ablativemahāvibhūtinaḥ mahāvibhūtibhyām mahāvibhūtibhyaḥ
Genitivemahāvibhūtinaḥ mahāvibhūtinoḥ mahāvibhūtīnām
Locativemahāvibhūtini mahāvibhūtinoḥ mahāvibhūtiṣu

Compound mahāvibhūti -

Adverb -mahāvibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria