Declension table of ?mahāvibhūti

Deva

MasculineSingularDualPlural
Nominativemahāvibhūtiḥ mahāvibhūtī mahāvibhūtayaḥ
Vocativemahāvibhūte mahāvibhūtī mahāvibhūtayaḥ
Accusativemahāvibhūtim mahāvibhūtī mahāvibhūtīn
Instrumentalmahāvibhūtinā mahāvibhūtibhyām mahāvibhūtibhiḥ
Dativemahāvibhūtaye mahāvibhūtibhyām mahāvibhūtibhyaḥ
Ablativemahāvibhūteḥ mahāvibhūtibhyām mahāvibhūtibhyaḥ
Genitivemahāvibhūteḥ mahāvibhūtyoḥ mahāvibhūtīnām
Locativemahāvibhūtau mahāvibhūtyoḥ mahāvibhūtiṣu

Compound mahāvibhūti -

Adverb -mahāvibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria