Declension table of ?mahāvibhūti

Deva

FeminineSingularDualPlural
Nominativemahāvibhūtiḥ mahāvibhūtī mahāvibhūtayaḥ
Vocativemahāvibhūte mahāvibhūtī mahāvibhūtayaḥ
Accusativemahāvibhūtim mahāvibhūtī mahāvibhūtīḥ
Instrumentalmahāvibhūtyā mahāvibhūtibhyām mahāvibhūtibhiḥ
Dativemahāvibhūtyai mahāvibhūtaye mahāvibhūtibhyām mahāvibhūtibhyaḥ
Ablativemahāvibhūtyāḥ mahāvibhūteḥ mahāvibhūtibhyām mahāvibhūtibhyaḥ
Genitivemahāvibhūtyāḥ mahāvibhūteḥ mahāvibhūtyoḥ mahāvibhūtīnām
Locativemahāvibhūtyām mahāvibhūtau mahāvibhūtyoḥ mahāvibhūtiṣu

Compound mahāvibhūti -

Adverb -mahāvibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria