Declension table of ?mahāvibhūta

Deva

MasculineSingularDualPlural
Nominativemahāvibhūtaḥ mahāvibhūtau mahāvibhūtāḥ
Vocativemahāvibhūta mahāvibhūtau mahāvibhūtāḥ
Accusativemahāvibhūtam mahāvibhūtau mahāvibhūtān
Instrumentalmahāvibhūtena mahāvibhūtābhyām mahāvibhūtaiḥ mahāvibhūtebhiḥ
Dativemahāvibhūtāya mahāvibhūtābhyām mahāvibhūtebhyaḥ
Ablativemahāvibhūtāt mahāvibhūtābhyām mahāvibhūtebhyaḥ
Genitivemahāvibhūtasya mahāvibhūtayoḥ mahāvibhūtānām
Locativemahāvibhūte mahāvibhūtayoḥ mahāvibhūteṣu

Compound mahāvibhūta -

Adverb -mahāvibhūtam -mahāvibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria