Declension table of ?mahāviṣuva

Deva

NeuterSingularDualPlural
Nominativemahāviṣuvam mahāviṣuve mahāviṣuvāṇi
Vocativemahāviṣuva mahāviṣuve mahāviṣuvāṇi
Accusativemahāviṣuvam mahāviṣuve mahāviṣuvāṇi
Instrumentalmahāviṣuveṇa mahāviṣuvābhyām mahāviṣuvaiḥ
Dativemahāviṣuvāya mahāviṣuvābhyām mahāviṣuvebhyaḥ
Ablativemahāviṣuvāt mahāviṣuvābhyām mahāviṣuvebhyaḥ
Genitivemahāviṣuvasya mahāviṣuvayoḥ mahāviṣuvāṇām
Locativemahāviṣuve mahāviṣuvayoḥ mahāviṣuveṣu

Compound mahāviṣuva -

Adverb -mahāviṣuvam -mahāviṣuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria