Declension table of ?mahāviṣā

Deva

FeminineSingularDualPlural
Nominativemahāviṣā mahāviṣe mahāviṣāḥ
Vocativemahāviṣe mahāviṣe mahāviṣāḥ
Accusativemahāviṣām mahāviṣe mahāviṣāḥ
Instrumentalmahāviṣayā mahāviṣābhyām mahāviṣābhiḥ
Dativemahāviṣāyai mahāviṣābhyām mahāviṣābhyaḥ
Ablativemahāviṣāyāḥ mahāviṣābhyām mahāviṣābhyaḥ
Genitivemahāviṣāyāḥ mahāviṣayoḥ mahāviṣāṇām
Locativemahāviṣāyām mahāviṣayoḥ mahāviṣāsu

Adverb -mahāviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria