Declension table of ?mahāviṣṇustutiṭīkā

Deva

FeminineSingularDualPlural
Nominativemahāviṣṇustutiṭīkā mahāviṣṇustutiṭīke mahāviṣṇustutiṭīkāḥ
Vocativemahāviṣṇustutiṭīke mahāviṣṇustutiṭīke mahāviṣṇustutiṭīkāḥ
Accusativemahāviṣṇustutiṭīkām mahāviṣṇustutiṭīke mahāviṣṇustutiṭīkāḥ
Instrumentalmahāviṣṇustutiṭīkayā mahāviṣṇustutiṭīkābhyām mahāviṣṇustutiṭīkābhiḥ
Dativemahāviṣṇustutiṭīkāyai mahāviṣṇustutiṭīkābhyām mahāviṣṇustutiṭīkābhyaḥ
Ablativemahāviṣṇustutiṭīkāyāḥ mahāviṣṇustutiṭīkābhyām mahāviṣṇustutiṭīkābhyaḥ
Genitivemahāviṣṇustutiṭīkāyāḥ mahāviṣṇustutiṭīkayoḥ mahāviṣṇustutiṭīkānām
Locativemahāviṣṇustutiṭīkāyām mahāviṣṇustutiṭīkayoḥ mahāviṣṇustutiṭīkāsu

Adverb -mahāviṣṇustutiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria