Declension table of ?mahāviṣṇu

Deva

MasculineSingularDualPlural
Nominativemahāviṣṇuḥ mahāviṣṇū mahāviṣṇavaḥ
Vocativemahāviṣṇo mahāviṣṇū mahāviṣṇavaḥ
Accusativemahāviṣṇum mahāviṣṇū mahāviṣṇūn
Instrumentalmahāviṣṇunā mahāviṣṇubhyām mahāviṣṇubhiḥ
Dativemahāviṣṇave mahāviṣṇubhyām mahāviṣṇubhyaḥ
Ablativemahāviṣṇoḥ mahāviṣṇubhyām mahāviṣṇubhyaḥ
Genitivemahāviṣṇoḥ mahāviṣṇvoḥ mahāviṣṇūnām
Locativemahāviṣṇau mahāviṣṇvoḥ mahāviṣṇuṣu

Compound mahāviṣṇu -

Adverb -mahāviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria