Declension table of ?mahāvela

Deva

NeuterSingularDualPlural
Nominativemahāvelam mahāvele mahāvelāni
Vocativemahāvela mahāvele mahāvelāni
Accusativemahāvelam mahāvele mahāvelāni
Instrumentalmahāvelena mahāvelābhyām mahāvelaiḥ
Dativemahāvelāya mahāvelābhyām mahāvelebhyaḥ
Ablativemahāvelāt mahāvelābhyām mahāvelebhyaḥ
Genitivemahāvelasya mahāvelayoḥ mahāvelānām
Locativemahāvele mahāvelayoḥ mahāveleṣu

Compound mahāvela -

Adverb -mahāvelam -mahāvelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria