Declension table of ?mahāvegalabdhasthāma

Deva

MasculineSingularDualPlural
Nominativemahāvegalabdhasthāmaḥ mahāvegalabdhasthāmau mahāvegalabdhasthāmāḥ
Vocativemahāvegalabdhasthāma mahāvegalabdhasthāmau mahāvegalabdhasthāmāḥ
Accusativemahāvegalabdhasthāmam mahāvegalabdhasthāmau mahāvegalabdhasthāmān
Instrumentalmahāvegalabdhasthāmena mahāvegalabdhasthāmābhyām mahāvegalabdhasthāmaiḥ mahāvegalabdhasthāmebhiḥ
Dativemahāvegalabdhasthāmāya mahāvegalabdhasthāmābhyām mahāvegalabdhasthāmebhyaḥ
Ablativemahāvegalabdhasthāmāt mahāvegalabdhasthāmābhyām mahāvegalabdhasthāmebhyaḥ
Genitivemahāvegalabdhasthāmasya mahāvegalabdhasthāmayoḥ mahāvegalabdhasthāmānām
Locativemahāvegalabdhasthāme mahāvegalabdhasthāmayoḥ mahāvegalabdhasthāmeṣu

Compound mahāvegalabdhasthāma -

Adverb -mahāvegalabdhasthāmam -mahāvegalabdhasthāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria