Declension table of ?mahāvega

Deva

MasculineSingularDualPlural
Nominativemahāvegaḥ mahāvegau mahāvegāḥ
Vocativemahāvega mahāvegau mahāvegāḥ
Accusativemahāvegam mahāvegau mahāvegān
Instrumentalmahāvegena mahāvegābhyām mahāvegaiḥ mahāvegebhiḥ
Dativemahāvegāya mahāvegābhyām mahāvegebhyaḥ
Ablativemahāvegāt mahāvegābhyām mahāvegebhyaḥ
Genitivemahāvegasya mahāvegayoḥ mahāvegānām
Locativemahāvege mahāvegayoḥ mahāvegeṣu

Compound mahāvega -

Adverb -mahāvegam -mahāvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria