Declension table of ?mahāvasu

Deva

NeuterSingularDualPlural
Nominativemahāvasu mahāvasunī mahāvasūni
Vocativemahāvasu mahāvasunī mahāvasūni
Accusativemahāvasu mahāvasunī mahāvasūni
Instrumentalmahāvasunā mahāvasubhyām mahāvasubhiḥ
Dativemahāvasune mahāvasubhyām mahāvasubhyaḥ
Ablativemahāvasunaḥ mahāvasubhyām mahāvasubhyaḥ
Genitivemahāvasunaḥ mahāvasunoḥ mahāvasūnām
Locativemahāvasuni mahāvasunoḥ mahāvasuṣu

Compound mahāvasu -

Adverb -mahāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria