Declension table of ?mahāvasu

Deva

MasculineSingularDualPlural
Nominativemahāvasuḥ mahāvasū mahāvasavaḥ
Vocativemahāvaso mahāvasū mahāvasavaḥ
Accusativemahāvasum mahāvasū mahāvasūn
Instrumentalmahāvasunā mahāvasubhyām mahāvasubhiḥ
Dativemahāvasave mahāvasubhyām mahāvasubhyaḥ
Ablativemahāvasoḥ mahāvasubhyām mahāvasubhyaḥ
Genitivemahāvasoḥ mahāvasvoḥ mahāvasūnām
Locativemahāvasau mahāvasvoḥ mahāvasuṣu

Compound mahāvasu -

Adverb -mahāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria