Declension table of ?mahāvasa

Deva

MasculineSingularDualPlural
Nominativemahāvasaḥ mahāvasau mahāvasāḥ
Vocativemahāvasa mahāvasau mahāvasāḥ
Accusativemahāvasam mahāvasau mahāvasān
Instrumentalmahāvasena mahāvasābhyām mahāvasaiḥ mahāvasebhiḥ
Dativemahāvasāya mahāvasābhyām mahāvasebhyaḥ
Ablativemahāvasāt mahāvasābhyām mahāvasebhyaḥ
Genitivemahāvasasya mahāvasayoḥ mahāvasānām
Locativemahāvase mahāvasayoḥ mahāvaseṣu

Compound mahāvasa -

Adverb -mahāvasam -mahāvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria