Declension table of ?mahāvarti

Deva

FeminineSingularDualPlural
Nominativemahāvartiḥ mahāvartī mahāvartayaḥ
Vocativemahāvarte mahāvartī mahāvartayaḥ
Accusativemahāvartim mahāvartī mahāvartīḥ
Instrumentalmahāvartyā mahāvartibhyām mahāvartibhiḥ
Dativemahāvartyai mahāvartaye mahāvartibhyām mahāvartibhyaḥ
Ablativemahāvartyāḥ mahāvarteḥ mahāvartibhyām mahāvartibhyaḥ
Genitivemahāvartyāḥ mahāvarteḥ mahāvartyoḥ mahāvartīnām
Locativemahāvartyām mahāvartau mahāvartyoḥ mahāvartiṣu

Compound mahāvarti -

Adverb -mahāvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria