Declension table of ?mahāvartana

Deva

NeuterSingularDualPlural
Nominativemahāvartanam mahāvartane mahāvartanāni
Vocativemahāvartana mahāvartane mahāvartanāni
Accusativemahāvartanam mahāvartane mahāvartanāni
Instrumentalmahāvartanena mahāvartanābhyām mahāvartanaiḥ
Dativemahāvartanāya mahāvartanābhyām mahāvartanebhyaḥ
Ablativemahāvartanāt mahāvartanābhyām mahāvartanebhyaḥ
Genitivemahāvartanasya mahāvartanayoḥ mahāvartanānām
Locativemahāvartane mahāvartanayoḥ mahāvartaneṣu

Compound mahāvartana -

Adverb -mahāvartanam -mahāvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria