Declension table of ?mahāvapa

Deva

MasculineSingularDualPlural
Nominativemahāvapaḥ mahāvapau mahāvapāḥ
Vocativemahāvapa mahāvapau mahāvapāḥ
Accusativemahāvapam mahāvapau mahāvapān
Instrumentalmahāvapena mahāvapābhyām mahāvapaiḥ mahāvapebhiḥ
Dativemahāvapāya mahāvapābhyām mahāvapebhyaḥ
Ablativemahāvapāt mahāvapābhyām mahāvapebhyaḥ
Genitivemahāvapasya mahāvapayoḥ mahāvapānām
Locativemahāvape mahāvapayoḥ mahāvapeṣu

Compound mahāvapa -

Adverb -mahāvapam -mahāvapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria