Declension table of ?mahāvallī

Deva

FeminineSingularDualPlural
Nominativemahāvallī mahāvallyau mahāvallyaḥ
Vocativemahāvalli mahāvallyau mahāvallyaḥ
Accusativemahāvallīm mahāvallyau mahāvallīḥ
Instrumentalmahāvallyā mahāvallībhyām mahāvallībhiḥ
Dativemahāvallyai mahāvallībhyām mahāvallībhyaḥ
Ablativemahāvallyāḥ mahāvallībhyām mahāvallībhyaḥ
Genitivemahāvallyāḥ mahāvallyoḥ mahāvallīnām
Locativemahāvallyām mahāvallyoḥ mahāvallīṣu

Compound mahāvalli - mahāvallī -

Adverb -mahāvalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria