Declension table of ?mahāvakāśā

Deva

FeminineSingularDualPlural
Nominativemahāvakāśā mahāvakāśe mahāvakāśāḥ
Vocativemahāvakāśe mahāvakāśe mahāvakāśāḥ
Accusativemahāvakāśām mahāvakāśe mahāvakāśāḥ
Instrumentalmahāvakāśayā mahāvakāśābhyām mahāvakāśābhiḥ
Dativemahāvakāśāyai mahāvakāśābhyām mahāvakāśābhyaḥ
Ablativemahāvakāśāyāḥ mahāvakāśābhyām mahāvakāśābhyaḥ
Genitivemahāvakāśāyāḥ mahāvakāśayoḥ mahāvakāśānām
Locativemahāvakāśāyām mahāvakāśayoḥ mahāvakāśāsu

Adverb -mahāvakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria