Declension table of ?mahāvakāśa

Deva

NeuterSingularDualPlural
Nominativemahāvakāśam mahāvakāśe mahāvakāśāni
Vocativemahāvakāśa mahāvakāśe mahāvakāśāni
Accusativemahāvakāśam mahāvakāśe mahāvakāśāni
Instrumentalmahāvakāśena mahāvakāśābhyām mahāvakāśaiḥ
Dativemahāvakāśāya mahāvakāśābhyām mahāvakāśebhyaḥ
Ablativemahāvakāśāt mahāvakāśābhyām mahāvakāśebhyaḥ
Genitivemahāvakāśasya mahāvakāśayoḥ mahāvakāśānām
Locativemahāvakāśe mahāvakāśayoḥ mahāvakāśeṣu

Compound mahāvakāśa -

Adverb -mahāvakāśam -mahāvakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria