Declension table of mahāvakṣas

Deva

NeuterSingularDualPlural
Nominativemahāvakṣaḥ mahāvakṣasī mahāvakṣāṃsi
Vocativemahāvakṣaḥ mahāvakṣasī mahāvakṣāṃsi
Accusativemahāvakṣaḥ mahāvakṣasī mahāvakṣāṃsi
Instrumentalmahāvakṣasā mahāvakṣobhyām mahāvakṣobhiḥ
Dativemahāvakṣase mahāvakṣobhyām mahāvakṣobhyaḥ
Ablativemahāvakṣasaḥ mahāvakṣobhyām mahāvakṣobhyaḥ
Genitivemahāvakṣasaḥ mahāvakṣasoḥ mahāvakṣasām
Locativemahāvakṣasi mahāvakṣasoḥ mahāvakṣaḥsu

Compound mahāvakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria