Declension table of ?mahāvajraka

Deva

NeuterSingularDualPlural
Nominativemahāvajrakam mahāvajrake mahāvajrakāṇi
Vocativemahāvajraka mahāvajrake mahāvajrakāṇi
Accusativemahāvajrakam mahāvajrake mahāvajrakāṇi
Instrumentalmahāvajrakeṇa mahāvajrakābhyām mahāvajrakaiḥ
Dativemahāvajrakāya mahāvajrakābhyām mahāvajrakebhyaḥ
Ablativemahāvajrakāt mahāvajrakābhyām mahāvajrakebhyaḥ
Genitivemahāvajrakasya mahāvajrakayoḥ mahāvajrakāṇām
Locativemahāvajrake mahāvajrakayoḥ mahāvajrakeṣu

Compound mahāvajraka -

Adverb -mahāvajrakam -mahāvajrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria