Declension table of ?mahāvaiśvadeva

Deva

MasculineSingularDualPlural
Nominativemahāvaiśvadevaḥ mahāvaiśvadevau mahāvaiśvadevāḥ
Vocativemahāvaiśvadeva mahāvaiśvadevau mahāvaiśvadevāḥ
Accusativemahāvaiśvadevam mahāvaiśvadevau mahāvaiśvadevān
Instrumentalmahāvaiśvadevena mahāvaiśvadevābhyām mahāvaiśvadevaiḥ mahāvaiśvadevebhiḥ
Dativemahāvaiśvadevāya mahāvaiśvadevābhyām mahāvaiśvadevebhyaḥ
Ablativemahāvaiśvadevāt mahāvaiśvadevābhyām mahāvaiśvadevebhyaḥ
Genitivemahāvaiśvadevasya mahāvaiśvadevayoḥ mahāvaiśvadevānām
Locativemahāvaiśvadeve mahāvaiśvadevayoḥ mahāvaiśvadeveṣu

Compound mahāvaiśvadeva -

Adverb -mahāvaiśvadevam -mahāvaiśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria