Declension table of ?mahāvaiśvāmitra

Deva

NeuterSingularDualPlural
Nominativemahāvaiśvāmitram mahāvaiśvāmitre mahāvaiśvāmitrāṇi
Vocativemahāvaiśvāmitra mahāvaiśvāmitre mahāvaiśvāmitrāṇi
Accusativemahāvaiśvāmitram mahāvaiśvāmitre mahāvaiśvāmitrāṇi
Instrumentalmahāvaiśvāmitreṇa mahāvaiśvāmitrābhyām mahāvaiśvāmitraiḥ
Dativemahāvaiśvāmitrāya mahāvaiśvāmitrābhyām mahāvaiśvāmitrebhyaḥ
Ablativemahāvaiśvāmitrāt mahāvaiśvāmitrābhyām mahāvaiśvāmitrebhyaḥ
Genitivemahāvaiśvāmitrasya mahāvaiśvāmitrayoḥ mahāvaiśvāmitrāṇām
Locativemahāvaiśvāmitre mahāvaiśvāmitrayoḥ mahāvaiśvāmitreṣu

Compound mahāvaiśvāmitra -

Adverb -mahāvaiśvāmitram -mahāvaiśvāmitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria