Declension table of ?mahāvairājī

Deva

FeminineSingularDualPlural
Nominativemahāvairājī mahāvairājyau mahāvairājyaḥ
Vocativemahāvairāji mahāvairājyau mahāvairājyaḥ
Accusativemahāvairājīm mahāvairājyau mahāvairājīḥ
Instrumentalmahāvairājyā mahāvairājībhyām mahāvairājībhiḥ
Dativemahāvairājyai mahāvairājībhyām mahāvairājībhyaḥ
Ablativemahāvairājyāḥ mahāvairājībhyām mahāvairājībhyaḥ
Genitivemahāvairājyāḥ mahāvairājyoḥ mahāvairājīnām
Locativemahāvairājyām mahāvairājyoḥ mahāvairājīṣu

Compound mahāvairāji - mahāvairājī -

Adverb -mahāvairāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria