Declension table of ?mahāvaipulyasūtra

Deva

NeuterSingularDualPlural
Nominativemahāvaipulyasūtram mahāvaipulyasūtre mahāvaipulyasūtrāṇi
Vocativemahāvaipulyasūtra mahāvaipulyasūtre mahāvaipulyasūtrāṇi
Accusativemahāvaipulyasūtram mahāvaipulyasūtre mahāvaipulyasūtrāṇi
Instrumentalmahāvaipulyasūtreṇa mahāvaipulyasūtrābhyām mahāvaipulyasūtraiḥ
Dativemahāvaipulyasūtrāya mahāvaipulyasūtrābhyām mahāvaipulyasūtrebhyaḥ
Ablativemahāvaipulyasūtrāt mahāvaipulyasūtrābhyām mahāvaipulyasūtrebhyaḥ
Genitivemahāvaipulyasūtrasya mahāvaipulyasūtrayoḥ mahāvaipulyasūtrāṇām
Locativemahāvaipulyasūtre mahāvaipulyasūtrayoḥ mahāvaipulyasūtreṣu

Compound mahāvaipulyasūtra -

Adverb -mahāvaipulyasūtram -mahāvaipulyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria