Declension table of ?mahāvaiṣṭambha

Deva

NeuterSingularDualPlural
Nominativemahāvaiṣṭambham mahāvaiṣṭambhe mahāvaiṣṭambhāni
Vocativemahāvaiṣṭambha mahāvaiṣṭambhe mahāvaiṣṭambhāni
Accusativemahāvaiṣṭambham mahāvaiṣṭambhe mahāvaiṣṭambhāni
Instrumentalmahāvaiṣṭambhena mahāvaiṣṭambhābhyām mahāvaiṣṭambhaiḥ
Dativemahāvaiṣṭambhāya mahāvaiṣṭambhābhyām mahāvaiṣṭambhebhyaḥ
Ablativemahāvaiṣṭambhāt mahāvaiṣṭambhābhyām mahāvaiṣṭambhebhyaḥ
Genitivemahāvaiṣṭambhasya mahāvaiṣṭambhayoḥ mahāvaiṣṭambhānām
Locativemahāvaiṣṭambhe mahāvaiṣṭambhayoḥ mahāvaiṣṭambheṣu

Compound mahāvaiṣṭambha -

Adverb -mahāvaiṣṭambham -mahāvaiṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria