Declension table of ?mahāvadhā

Deva

FeminineSingularDualPlural
Nominativemahāvadhā mahāvadhe mahāvadhāḥ
Vocativemahāvadhe mahāvadhe mahāvadhāḥ
Accusativemahāvadhām mahāvadhe mahāvadhāḥ
Instrumentalmahāvadhayā mahāvadhābhyām mahāvadhābhiḥ
Dativemahāvadhāyai mahāvadhābhyām mahāvadhābhyaḥ
Ablativemahāvadhāyāḥ mahāvadhābhyām mahāvadhābhyaḥ
Genitivemahāvadhāyāḥ mahāvadhayoḥ mahāvadhānām
Locativemahāvadhāyām mahāvadhayoḥ mahāvadhāsu

Adverb -mahāvadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria