Declension table of ?mahāvātsapra

Deva

NeuterSingularDualPlural
Nominativemahāvātsapram mahāvātsapre mahāvātsaprāṇi
Vocativemahāvātsapra mahāvātsapre mahāvātsaprāṇi
Accusativemahāvātsapram mahāvātsapre mahāvātsaprāṇi
Instrumentalmahāvātsapreṇa mahāvātsaprābhyām mahāvātsapraiḥ
Dativemahāvātsaprāya mahāvātsaprābhyām mahāvātsaprebhyaḥ
Ablativemahāvātsaprāt mahāvātsaprābhyām mahāvātsaprebhyaḥ
Genitivemahāvātsaprasya mahāvātsaprayoḥ mahāvātsaprāṇām
Locativemahāvātsapre mahāvātsaprayoḥ mahāvātsapreṣu

Compound mahāvātsapra -

Adverb -mahāvātsapram -mahāvātsaprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria