Declension table of ?mahāvātasamūha

Deva

MasculineSingularDualPlural
Nominativemahāvātasamūhaḥ mahāvātasamūhau mahāvātasamūhāḥ
Vocativemahāvātasamūha mahāvātasamūhau mahāvātasamūhāḥ
Accusativemahāvātasamūham mahāvātasamūhau mahāvātasamūhān
Instrumentalmahāvātasamūhena mahāvātasamūhābhyām mahāvātasamūhaiḥ mahāvātasamūhebhiḥ
Dativemahāvātasamūhāya mahāvātasamūhābhyām mahāvātasamūhebhyaḥ
Ablativemahāvātasamūhāt mahāvātasamūhābhyām mahāvātasamūhebhyaḥ
Genitivemahāvātasamūhasya mahāvātasamūhayoḥ mahāvātasamūhānām
Locativemahāvātasamūhe mahāvātasamūhayoḥ mahāvātasamūheṣu

Compound mahāvātasamūha -

Adverb -mahāvātasamūham -mahāvātasamūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria