Declension table of ?mahāvāta

Deva

MasculineSingularDualPlural
Nominativemahāvātaḥ mahāvātau mahāvātāḥ
Vocativemahāvāta mahāvātau mahāvātāḥ
Accusativemahāvātam mahāvātau mahāvātān
Instrumentalmahāvātena mahāvātābhyām mahāvātaiḥ mahāvātebhiḥ
Dativemahāvātāya mahāvātābhyām mahāvātebhyaḥ
Ablativemahāvātāt mahāvātābhyām mahāvātebhyaḥ
Genitivemahāvātasya mahāvātayoḥ mahāvātānām
Locativemahāvāte mahāvātayoḥ mahāvāteṣu

Compound mahāvāta -

Adverb -mahāvātam -mahāvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria