Declension table of ?mahāvāstu_ā

Deva

FeminineSingularDualPlural
Nominativemahāvāstu_ā mahāvāstu_e mahāvāstu_āḥ
Vocativemahāvāstu_e mahāvāstu_e mahāvāstu_āḥ
Accusativemahāvāstu_ām mahāvāstu_e mahāvāstu_āḥ
Instrumentalmahāvāstu_ayā mahāvāstu_ābhyām mahāvāstu_ābhiḥ
Dativemahāvāstu_āyai mahāvāstu_ābhyām mahāvāstu_ābhyaḥ
Ablativemahāvāstu_āyāḥ mahāvāstu_ābhyām mahāvāstu_ābhyaḥ
Genitivemahāvāstu_āyāḥ mahāvāstu_ayoḥ mahāvāstu_ānām
Locativemahāvāstu_āyām mahāvāstu_ayoḥ mahāvāstu_āsu

Adverb -mahāvāstu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria