Declension table of ?mahāvāruṇī

Deva

FeminineSingularDualPlural
Nominativemahāvāruṇī mahāvāruṇyau mahāvāruṇyaḥ
Vocativemahāvāruṇi mahāvāruṇyau mahāvāruṇyaḥ
Accusativemahāvāruṇīm mahāvāruṇyau mahāvāruṇīḥ
Instrumentalmahāvāruṇyā mahāvāruṇībhyām mahāvāruṇībhiḥ
Dativemahāvāruṇyai mahāvāruṇībhyām mahāvāruṇībhyaḥ
Ablativemahāvāruṇyāḥ mahāvāruṇībhyām mahāvāruṇībhyaḥ
Genitivemahāvāruṇyāḥ mahāvāruṇyoḥ mahāvāruṇīnām
Locativemahāvāruṇyām mahāvāruṇyoḥ mahāvāruṇīṣu

Compound mahāvāruṇi - mahāvāruṇī -

Adverb -mahāvāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria