Declension table of ?mahāvārāha

Deva

MasculineSingularDualPlural
Nominativemahāvārāhaḥ mahāvārāhau mahāvārāhāḥ
Vocativemahāvārāha mahāvārāhau mahāvārāhāḥ
Accusativemahāvārāham mahāvārāhau mahāvārāhān
Instrumentalmahāvārāheṇa mahāvārāhābhyām mahāvārāhaiḥ mahāvārāhebhiḥ
Dativemahāvārāhāya mahāvārāhābhyām mahāvārāhebhyaḥ
Ablativemahāvārāhāt mahāvārāhābhyām mahāvārāhebhyaḥ
Genitivemahāvārāhasya mahāvārāhayoḥ mahāvārāhāṇām
Locativemahāvārāhe mahāvārāhayoḥ mahāvārāheṣu

Compound mahāvārāha -

Adverb -mahāvārāham -mahāvārāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria