Declension table of ?mahāvārṣikā

Deva

FeminineSingularDualPlural
Nominativemahāvārṣikā mahāvārṣike mahāvārṣikāḥ
Vocativemahāvārṣike mahāvārṣike mahāvārṣikāḥ
Accusativemahāvārṣikām mahāvārṣike mahāvārṣikāḥ
Instrumentalmahāvārṣikayā mahāvārṣikābhyām mahāvārṣikābhiḥ
Dativemahāvārṣikāyai mahāvārṣikābhyām mahāvārṣikābhyaḥ
Ablativemahāvārṣikāyāḥ mahāvārṣikābhyām mahāvārṣikābhyaḥ
Genitivemahāvārṣikāyāḥ mahāvārṣikayoḥ mahāvārṣikāṇām
Locativemahāvārṣikāyām mahāvārṣikayoḥ mahāvārṣikāsu

Adverb -mahāvārṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria