Declension table of ?mahāvāmadevya

Deva

NeuterSingularDualPlural
Nominativemahāvāmadevyam mahāvāmadevye mahāvāmadevyāni
Vocativemahāvāmadevya mahāvāmadevye mahāvāmadevyāni
Accusativemahāvāmadevyam mahāvāmadevye mahāvāmadevyāni
Instrumentalmahāvāmadevyena mahāvāmadevyābhyām mahāvāmadevyaiḥ
Dativemahāvāmadevyāya mahāvāmadevyābhyām mahāvāmadevyebhyaḥ
Ablativemahāvāmadevyāt mahāvāmadevyābhyām mahāvāmadevyebhyaḥ
Genitivemahāvāmadevyasya mahāvāmadevyayoḥ mahāvāmadevyānām
Locativemahāvāmadevye mahāvāmadevyayoḥ mahāvāmadevyeṣu

Compound mahāvāmadevya -

Adverb -mahāvāmadevyam -mahāvāmadevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria