Declension table of ?mahāvākyopaniṣad

Deva

FeminineSingularDualPlural
Nominativemahāvākyopaniṣat mahāvākyopaniṣadau mahāvākyopaniṣadaḥ
Vocativemahāvākyopaniṣat mahāvākyopaniṣadau mahāvākyopaniṣadaḥ
Accusativemahāvākyopaniṣadam mahāvākyopaniṣadau mahāvākyopaniṣadaḥ
Instrumentalmahāvākyopaniṣadā mahāvākyopaniṣadbhyām mahāvākyopaniṣadbhiḥ
Dativemahāvākyopaniṣade mahāvākyopaniṣadbhyām mahāvākyopaniṣadbhyaḥ
Ablativemahāvākyopaniṣadaḥ mahāvākyopaniṣadbhyām mahāvākyopaniṣadbhyaḥ
Genitivemahāvākyopaniṣadaḥ mahāvākyopaniṣadoḥ mahāvākyopaniṣadām
Locativemahāvākyopaniṣadi mahāvākyopaniṣadoḥ mahāvākyopaniṣatsu

Compound mahāvākyopaniṣat -

Adverb -mahāvākyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria