Declension table of ?mahāvākyavyākhyā

Deva

FeminineSingularDualPlural
Nominativemahāvākyavyākhyā mahāvākyavyākhye mahāvākyavyākhyāḥ
Vocativemahāvākyavyākhye mahāvākyavyākhye mahāvākyavyākhyāḥ
Accusativemahāvākyavyākhyām mahāvākyavyākhye mahāvākyavyākhyāḥ
Instrumentalmahāvākyavyākhyayā mahāvākyavyākhyābhyām mahāvākyavyākhyābhiḥ
Dativemahāvākyavyākhyāyai mahāvākyavyākhyābhyām mahāvākyavyākhyābhyaḥ
Ablativemahāvākyavyākhyāyāḥ mahāvākyavyākhyābhyām mahāvākyavyākhyābhyaḥ
Genitivemahāvākyavyākhyāyāḥ mahāvākyavyākhyayoḥ mahāvākyavyākhyānām
Locativemahāvākyavyākhyāyām mahāvākyavyākhyayoḥ mahāvākyavyākhyāsu

Adverb -mahāvākyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria