Declension table of ?mahāvākyaviveka

Deva

MasculineSingularDualPlural
Nominativemahāvākyavivekaḥ mahāvākyavivekau mahāvākyavivekāḥ
Vocativemahāvākyaviveka mahāvākyavivekau mahāvākyavivekāḥ
Accusativemahāvākyavivekam mahāvākyavivekau mahāvākyavivekān
Instrumentalmahāvākyavivekena mahāvākyavivekābhyām mahāvākyavivekaiḥ mahāvākyavivekebhiḥ
Dativemahāvākyavivekāya mahāvākyavivekābhyām mahāvākyavivekebhyaḥ
Ablativemahāvākyavivekāt mahāvākyavivekābhyām mahāvākyavivekebhyaḥ
Genitivemahāvākyavivekasya mahāvākyavivekayoḥ mahāvākyavivekānām
Locativemahāvākyaviveke mahāvākyavivekayoḥ mahāvākyavivekeṣu

Compound mahāvākyaviveka -

Adverb -mahāvākyavivekam -mahāvākyavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria