Declension table of ?mahāvākyatva

Deva

NeuterSingularDualPlural
Nominativemahāvākyatvam mahāvākyatve mahāvākyatvāni
Vocativemahāvākyatva mahāvākyatve mahāvākyatvāni
Accusativemahāvākyatvam mahāvākyatve mahāvākyatvāni
Instrumentalmahāvākyatvena mahāvākyatvābhyām mahāvākyatvaiḥ
Dativemahāvākyatvāya mahāvākyatvābhyām mahāvākyatvebhyaḥ
Ablativemahāvākyatvāt mahāvākyatvābhyām mahāvākyatvebhyaḥ
Genitivemahāvākyatvasya mahāvākyatvayoḥ mahāvākyatvānām
Locativemahāvākyatve mahāvākyatvayoḥ mahāvākyatveṣu

Compound mahāvākyatva -

Adverb -mahāvākyatvam -mahāvākyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria