Declension table of ?mahāvākyasiddhānta

Deva

MasculineSingularDualPlural
Nominativemahāvākyasiddhāntaḥ mahāvākyasiddhāntau mahāvākyasiddhāntāḥ
Vocativemahāvākyasiddhānta mahāvākyasiddhāntau mahāvākyasiddhāntāḥ
Accusativemahāvākyasiddhāntam mahāvākyasiddhāntau mahāvākyasiddhāntān
Instrumentalmahāvākyasiddhāntena mahāvākyasiddhāntābhyām mahāvākyasiddhāntaiḥ mahāvākyasiddhāntebhiḥ
Dativemahāvākyasiddhāntāya mahāvākyasiddhāntābhyām mahāvākyasiddhāntebhyaḥ
Ablativemahāvākyasiddhāntāt mahāvākyasiddhāntābhyām mahāvākyasiddhāntebhyaḥ
Genitivemahāvākyasiddhāntasya mahāvākyasiddhāntayoḥ mahāvākyasiddhāntānām
Locativemahāvākyasiddhānte mahāvākyasiddhāntayoḥ mahāvākyasiddhānteṣu

Compound mahāvākyasiddhānta -

Adverb -mahāvākyasiddhāntam -mahāvākyasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria