Declension table of ?mahāvākyaratnāvalī

Deva

FeminineSingularDualPlural
Nominativemahāvākyaratnāvalī mahāvākyaratnāvalyau mahāvākyaratnāvalyaḥ
Vocativemahāvākyaratnāvali mahāvākyaratnāvalyau mahāvākyaratnāvalyaḥ
Accusativemahāvākyaratnāvalīm mahāvākyaratnāvalyau mahāvākyaratnāvalīḥ
Instrumentalmahāvākyaratnāvalyā mahāvākyaratnāvalībhyām mahāvākyaratnāvalībhiḥ
Dativemahāvākyaratnāvalyai mahāvākyaratnāvalībhyām mahāvākyaratnāvalībhyaḥ
Ablativemahāvākyaratnāvalyāḥ mahāvākyaratnāvalībhyām mahāvākyaratnāvalībhyaḥ
Genitivemahāvākyaratnāvalyāḥ mahāvākyaratnāvalyoḥ mahāvākyaratnāvalīnām
Locativemahāvākyaratnāvalyām mahāvākyaratnāvalyoḥ mahāvākyaratnāvalīṣu

Compound mahāvākyaratnāvali - mahāvākyaratnāvalī -

Adverb -mahāvākyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria