Declension table of ?mahāvākyaratnāvali

Deva

FeminineSingularDualPlural
Nominativemahāvākyaratnāvaliḥ mahāvākyaratnāvalī mahāvākyaratnāvalayaḥ
Vocativemahāvākyaratnāvale mahāvākyaratnāvalī mahāvākyaratnāvalayaḥ
Accusativemahāvākyaratnāvalim mahāvākyaratnāvalī mahāvākyaratnāvalīḥ
Instrumentalmahāvākyaratnāvalyā mahāvākyaratnāvalibhyām mahāvākyaratnāvalibhiḥ
Dativemahāvākyaratnāvalyai mahāvākyaratnāvalaye mahāvākyaratnāvalibhyām mahāvākyaratnāvalibhyaḥ
Ablativemahāvākyaratnāvalyāḥ mahāvākyaratnāvaleḥ mahāvākyaratnāvalibhyām mahāvākyaratnāvalibhyaḥ
Genitivemahāvākyaratnāvalyāḥ mahāvākyaratnāvaleḥ mahāvākyaratnāvalyoḥ mahāvākyaratnāvalīnām
Locativemahāvākyaratnāvalyām mahāvākyaratnāvalau mahāvākyaratnāvalyoḥ mahāvākyaratnāvaliṣu

Compound mahāvākyaratnāvali -

Adverb -mahāvākyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria