Declension table of ?mahāvākyarahasya

Deva

NeuterSingularDualPlural
Nominativemahāvākyarahasyam mahāvākyarahasye mahāvākyarahasyāni
Vocativemahāvākyarahasya mahāvākyarahasye mahāvākyarahasyāni
Accusativemahāvākyarahasyam mahāvākyarahasye mahāvākyarahasyāni
Instrumentalmahāvākyarahasyena mahāvākyarahasyābhyām mahāvākyarahasyaiḥ
Dativemahāvākyarahasyāya mahāvākyarahasyābhyām mahāvākyarahasyebhyaḥ
Ablativemahāvākyarahasyāt mahāvākyarahasyābhyām mahāvākyarahasyebhyaḥ
Genitivemahāvākyarahasyasya mahāvākyarahasyayoḥ mahāvākyarahasyānām
Locativemahāvākyarahasye mahāvākyarahasyayoḥ mahāvākyarahasyeṣu

Compound mahāvākyarahasya -

Adverb -mahāvākyarahasyam -mahāvākyarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria