Declension table of ?mahāvākyanirṇaya

Deva

MasculineSingularDualPlural
Nominativemahāvākyanirṇayaḥ mahāvākyanirṇayau mahāvākyanirṇayāḥ
Vocativemahāvākyanirṇaya mahāvākyanirṇayau mahāvākyanirṇayāḥ
Accusativemahāvākyanirṇayam mahāvākyanirṇayau mahāvākyanirṇayān
Instrumentalmahāvākyanirṇayena mahāvākyanirṇayābhyām mahāvākyanirṇayaiḥ mahāvākyanirṇayebhiḥ
Dativemahāvākyanirṇayāya mahāvākyanirṇayābhyām mahāvākyanirṇayebhyaḥ
Ablativemahāvākyanirṇayāt mahāvākyanirṇayābhyām mahāvākyanirṇayebhyaḥ
Genitivemahāvākyanirṇayasya mahāvākyanirṇayayoḥ mahāvākyanirṇayānām
Locativemahāvākyanirṇaye mahāvākyanirṇayayoḥ mahāvākyanirṇayeṣu

Compound mahāvākyanirṇaya -

Adverb -mahāvākyanirṇayam -mahāvākyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria